Considerations To Know About bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥



೨೧

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

भुर्जे रंभात्वचि वापि लिखित्वा click here विधिवत्प्भो। ।

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

ಡಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ದಾರಾಂಸ್ತು ಲಾಕಿನೀಸುತಃ



ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

Report this wiki page